SlideShare une entreprise Scribd logo
1  sur  40
भारत-भाषा-नीततिः 
कश्चन नवीनिः तवमर्शिः 
संक्रान्त सानु 
कार््लक्र्ेमन्सल 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित-सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भागः १: 
आङ्ग्लमाध्यम-शिक्षायाः शिषये काशिदग भ्रान्तयः 
संस्कृ तेेः अपेक्षया आर्थ्कमान्यतायाेः मुख्यत्वमल 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भ्राशन्तः – “आधुशिक-जगतग” आङ्ग्ल-माध्यममशतत । 
सत्यमग – शिश्वतय िाततशिकता बहुभाषीयाशतत । 
• र्वश्वस्य 91.5% जनता आङ्ल ्र्भाषां न जानर्न्त । न तेषां मातृभाषार्स्त, न तां ज्ञातुमल 
आवश्यकं मन्यन्ते । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शकिं सिोत्तमेषु धििद्देिेषु आङ्ग्लिं भाषन्ते ? 
• प्रर्तव्यर्ि-सकर्-गार्होत्पादस्य (GDP per capita) आधारेण, २० सवोत्तमेषु 
धनवान्देशेषु जनानां प्राकृ र्तक-भाषार्भेः अर्भयार्न्िकीया व्यावसार्यकीया व्यापाररकीया 
च र्शक्षा उपर्ब्धा । 
• एतेषां २० देशेषु के वर्ं ४ देशाेः आङ्ल ्र्-माध्यमाेः सर्न्त । 
अपरपक्षे ... 
• सवा्धम-दररद्रेषु २० देशेषु, १८ देशेषु र्ककभाषया उ्चस्तराया व्यावसार्यका च र्शक्षा 
अनुपर्ब्धार्स्त । 
• एतेषां २० र्नध्नतम-देशेषु ६ देशाेः सर्न्त ये स्वजनानल आङ्ल ्र्माध्यमेन एव पर्ितं ु 
प्रचकदयर्न्त । १२ अन्याेः अर्प र्वदेशा-भाषाेः उपयुञ्जते, यथा र्र्हस्पानवा, पुत्गार्ा 
इत्यादाेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भाषा “आधुशिका” कथिं भिशत ? 
सर्वकारस्य इच्छाशक्त्या नी्या च 
•इसराईर्स्य यर्हूदाय-माध्यमेः “टेकर्नयकन” र्वश्वर्वद्यार्येः कर्िनेषु 
पररर्स्थर्तषु प्रौद्यकर्गकीय-आर्वष्कारस्य क्षेिे प्रथमस्थानेऽसर्स्त । 
•२००० वषेभ्येः यर्हूदायेः मृतप्रायेः वत्ते स्म, येः के वर्ं ५०-१०० वषेभ्येः 
पुव्मेव पुनजीर्वतेः काररतेः । 
•टेकर्नयकन र्वश्वर्वद्यार्येः संगणकर्वज्ञाने (computer science) 
अन्तररार्ष्िय-स्तरे १८तम स्थानेऽसर्स्त । 
अपरपक्षे... 
•भारतस्य आङ्ल ्र्-माध्यमेः आई.आई.टा. र्वश्वस्य सव्श्रेष्टाणां १०० 
र्वश्वर्वद्यार्यानां सच्यामर्प न गर्णतेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
बहुराष्ट्रीय-शिगमाः (MNCs) इदािीं बहु- 
भाषाशभः कायं सञ्चालयशन्त । 
• अस्माकं तवश्विः वस्तततिः बहुभाषीयोऽतस्त (अधिः कोष्ठकं पश्य) । 
• वतशमानकोले सवेसंगतितोद्योगािः यायापारषेतेरे'अंतरराष्ट्रीयकरणाय‘ 
(internationalization), च 'स्थानीयकरणाय‘ (localization) च स्व स्व रणनीततं 
पररकल्पयन्तिः सतन्त । 
• संगतणकी (computing) पूवशमेव तवतभन्न-भाषासत तन्रांर्ो्पाननं (software 
development) प्रतत बहुभाषीय-उपयोक्तृ-साधनं (multilingual user interface) 
प्रतत च तियातन्वतातस्त । 
• भतवष्ट्य्काले सहजा बहुभाषी सङ्गतणकी तस्मात् यायापारसाधनं च यायापकं भतवष्ट्यतत । 
स्रकत: - माइक्रकसॉफ्ट र्नगमेः 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शकिंव्यापाररका सफलता आङ्ग्ल-भाषया सिंब्ा ? 
•एर्शयायाेः १००० सव्श्रेष्ट-बर्हुरार्ष्िय-र्नगमेषु, ७९२ 
जापान, दर्क्षण-ककररया, ताइवान च देशेभ्येः सर्न्त । 
•एतेषामल उद्यकगानामल अन्तेःकाय्-व्यवस्थाेः तेषां 
र्नजभाषार्भेः वत्मानाेः सर्न्त । 
•एतेषां संस्थानां मुख्यार्धकाररणेः व्यापार-प्रबर्न्धकीमल 
(MBA) अर्प स्व स्व भाषार्भेः प्राप्तवन्तेः । 
• तेषां कम्चाराणामल अर्धकांशेः 
ऽसर्भयार्न्िकीं (engineering) इत्यादा 
अर्प र्नजभाषया पर्ितवन्तेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शिश्वतय कशतपयाः आङ्ग्लाशतररक्त-माध्यमाः 
व्यापार्रबबशन्धक (MBA) शिश्वशिद्यालयाः 
विद्यालयः स्थानम् श्रेणी भाषा 
व्सिंगह्वा 
चान चाने #२, एर्शयायां #१५ पचण्कार्र्केः व्यापार-प्रबंधनमल (चीनी) 
अंशकार्र्केः व्यापार-प्रबंधनमल (चीनी) 
अन्तररार्ष्िय व्यापार प्रबंधनमल (आङ्ग ्ल) 
िासेदा 
जापान जापाने #२, एर्शयायां 
#३३ 
जापानी तथा आङ्ग ्ल । इयं संस्था र्नर्वदल-र्वज्ञाने 
(IT), र्िभाषावादेन (bilingualism) संब्धेषु 
नव्यकरणेषु अर्िमकऽसर्स्त । 
सोल राष्ट्रीय ककररया ककररयायां #१ ककराय अलपाङ्ग ्लया सह । 
दोंग्गुक 
ककररया बौधेः र्वश्वर्वद्यार्येः ककराय । सेमसंगस्य (Samsung) प्रमुखार्धकारा 
अि ककराय-माध्यमे प्रणालयां र्शक्षं प्राप्त । 
कोमास (COMAS) इसराईर् इसराईर्स्य सव्श्रेष्टेः 
व्यापाररकी र्शक्षाक्रमा । 
यर्हूदाय (र्हाब्रच) 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भागः २: 
भारते ििीि-प्तेः अत्यािश्यकता 
विसङ् घवित-प्रगतेः स्थाने सुव्यिवस्थतः भाषा-विकासः 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भारते िाक्प््रबािीण्यतय शिकषषः – ्रबाकृ तभाषाशभः 
अशप चाङ्ग्लभाषया अशप । 
•आङ्ल ्र्ायदेशेभ्यक ऋते अन्यदेशेषु आङ्ल ्र्-प्रावाण्यस्य 
अंतरराष्िाये क्रमे भारतेः सद्येः १४ स्थानातल २१-तम स्थान- 
पय्न्तमल अस्खर्तल । 
•तथार्प भारत आङ्ल ्र्माध्यम-पािशार्ासु जनसम्मद्ेः वध्ते – 
यद्यर्प गृर्हे आङ्ल ्र्भाषायेः ककऽसर्प नार्स्त । 
•आङ्ल ्र्माध्यमाय उन्मादेः भारते वार््वकर्ाङ्ल गानल स्नातकानल 
उत्पादयर्त । 
•ते न स्वभाषायां प्रवाणाेः न आङ्ल ्र्े सशुार्तया अर्भविंु शक्नवुर्न्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
आङ्ग्लमाध्यमाय सिषकारतय कृ शिममग आध्मािमग । 
• राष्िस्य नार्तराङ्ल ्र्माध्यमाय र्वशेषार्धकारानल ददार्त । 
• र्ककाेः आङ्ल ्र्माध्यमेन अधातुमल “इ्छुकाेः” न सर्न्त, परन्तु जनसम्मद्स्य 
कारणमल अधेः – 
• बृर्हत्प्रमाणे सव्कारसञ्चार्र्तायाेः उ्चर्शक्षायाेः संस्थानेषु आङ्ल ्र्माध्यमाय प्राथर्मकता 
दत्ता । 
• अर्भयार्न्िकी, र्चर्कत्सा व्यापाररकी च इत्यादानां र्वषयाणां (येषामल आर्थ्क-मान्यतार्स्त) 
पािलयक्रमाेः के वर्मल आङ्ल ्र्ेन उपर्ब्धाेः । 
• अर्धकांशतेः सव्कारस्य च उ्चर्शक्षा-संस्थानां च जार्स्थानार्न (websites) 
अन्यसंसाधनार्न च आङ्ल ्र्भाषया एव उपर्ब्धार्न । 
• कु ख्यात-‘मकौर्यस्य र्शक्षा-प्रणालयाेः’ (Macaulay minute) नातयेः अधुनार्प 
प्रचर्र्ताेः । 
• भारते एषेः ्रममेः व्यापककऽसर्स्त यतल सववं  र्वश्वमल आङ्ल ्र्भाषामल उपयुङ्लिे । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
सङ्गकटे िूतिशदिमग आिश्यकमग – ि के िलिं 
‘परम्परा’, अशप तु अथषव्यितथा ! 
• भारताये समाजे बर्हुजनेभ्येः आङ्ल ्र्भाषा एका बाधार्स्त - उ्चर्शक्षा प्रौद्यकर्गकीर्वद्या च के वर्मल 
आङ्ल ्र्माध्यमेन उपर्ब्धे स्तेः । 
• एतस्मादेव कारणातल भारतायाेः र्वश्वस्याथ्क्षेिे बर्हुशेः सम्मेर्र्तं ुन शक्नवुर्न्त (यद्यर्प सेः क्षेिेः 
स्वयमल आङ्ल ्र्े आधाररतेः नार्स्त -- यथा जापान, ककररया, ताईवान इत्यादानां देशानां 
स्पĶकदार्हरणार्न) । 
• भारताय भाषाणामल उपयकगकऽसस्माकं संस्कृ र्तं पुञ्जाकृ त्य तस्याेः अन्तब्र्र्हश्च सौम्यशर्िं 
वध्र्यष्यते । 
• तस्मातल समाजशास्त्रेषु अर्धकं प्रासङ्ल र्गकमल अध्ययनं सञ्जर्नष्यते । 
• इदं भर्वष्यकन्मुखं पदमल अर्स्त यतल भारतायभाषाणां संस्कृ ताधारस्य वैज्ञार्नक-र्वशेषतायाेः पचणवं  
र्ाभमल उपयकक्ष्यते । 
• ‘परम्परायाेः संरक्षणं’ - इर्त आधारेः भाषानातये भर्वष्यकन्मुखेः नार्स्त । अस्याेः भारतायभाषाणां 
र्वनाशमेव कल्यते । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भाषायाः बलमग - १ 
•भाषा संस्कृ तेेः वा्र्र्हकार्स्त, तां प्रचारयर्त च । 
•र्वश्वस्य प्रत्येका सभ्यता स्वभाषायै बर्ं ददार्त । 
•चानेः र्वदेशाछािेभ्येः मन्दररनभाषां पािर्यतुमल र्वशार्ं छािवृर्त्तमल 
आयकजयर्त । 
•फ़्ांसेः “आर्र्यांस फ़्ांसे” िारा तस्य भाषायाेः प्रचार-प्रसारयकेः च 
र्नवेशयर्त । 
•सऊदा अव्स्थानेः तस्य प्रभावातल “मध्यपचवीये अध्ययने” (Middle 
East Studies) अव्भाषायाेः र्शक्षाक्रमे च प्रचुरं पुञ्जार्नवेशं 
करकर्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भाषायाः बलमग - २ 
•अमेररका आङ्ल ्र्देशश्च आङ्ल ्र्ायकरणस्य र्वस्ताराय उद्यतौ । 
•अन्तररार्ष्ियस्तरे आङ्ल ्र्ाय-र्वचारधारा-र्वर्ाना बुर्धजार्वनेः पुरस्कु रुतेः । 
•अरुन्धर्त-रायाय “बुकर” पुरस्कारं, पङ्लकज-र्मश्राय $१,५०,००० “येर्”- 
पुरस्कारं प्रादत्तामल । 
•फ़कर्् संस्थायाेः धनानानुसन्धानं प्रासारयदल यदल भारते आङ्ल ्र्माध्यमतेः 
आयेः वध्ते । 
•भारतं तस्य बुर्धजार्वनश्च आङ्ल ्र्ाय-संस्कृ तौ च अनुबधुं तयकेः र्क्ष्येः । 
•भारतस्तु र्हियकगस्य, आध्यार्त्मक धाराणां (‘न्यच ऐज’), भारताय चर्र्चि- 
उद्यकगस्य च र्वश्वर्ककर्प्रयतां भाषार्वस्ताराय न उपयुङ्लिे । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
आङ्ग्लीयत्ििं भारते सिंगणक-साक्षरतायै 
बाधाशतत । 
चीनः भारतः 
साक्षरता 95% 74% 
आङ्ल ्र्-साक्षरता 0.73% 20% (5% प्रवाणाेः) 
अन्तजा्र्स्य (Internet) उपयकिारेः 40% 11% 
•चाने सङ्ल गणकस्य उपयकगेः चानभाषया पािलयमानेः । 
•भारते सङ्ल गणक-साक्षरं भवामश्चेतल पुववं  आङ्ल ्र्साक्षरेः भवेम । 
•भारतस्य आङ्ल ्र्ायत्वं प्रौद्यकर्गकीर्वद्यायाेः प्रसारणे अनावश्यकीेः बाधाेः 
स्थापयर्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भारतीय सिंतथािेषु आङ्ग्लीयत्िमग । 
• यू.पी.एस्.सी. परीक्षा 
• आङ्ल ्र्भाषा-प्रबकधनर्मर्त भागेः प्रत्यार्शभ्येः अर्नवाय्ेः । 
• यच.पा.एसल.सा. पराक्षां केवर्ंआङ्ल्र्ेन दातं ु२०१३ वषे प्रस्तावेः साव्जर्नक-र्वरकधस्य पश्चातल 
र्नरस्तेः जातेः । 
• सशस्त्र-सैनयाः 
• भाषात्मकेः ‘रङ्ल गभेदेः’ – अधमवगा्णां सैर्नकाेः भारताय-भाषामल उपयुञ्जते, अर्धकारा-वगेषु तु 
आङ्ल ्र्ेः र्वर्शĶेः । 
• नयाय-व्यिस्था 
• उ्च-न्यायार्येषु आङ्ल ्र्ेः प्रचर्र्तेः, र्कन्तु र्नम्न-न्यायार्येषु प्राकृ तभाषार्भेः काया्र्ण वत्न्ते । 
• उत्तम-न्यायार्येः के वर्ं आङ्ल्र्ेन व्यवर्हरर्त र्वदधार्त च । न्याय-व्यवस्था देशस्य संस्कृ तेेः र्छत्ता । 
• के न्द्र-सव्कारस्य र्वधयेः नातयश्च अर्धकतया आङ्ल ्र्ेन र्र्र्खताेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
ितषमाि-्रबणालयाः पररणामः - १ 
•उच्चस्तरीयाय अध्ययनाय निभाषािं प्रवत पररिततनाय व्ययः 
• र्कं जापाने चाने वा बार्ाेः एतादृश्यां पररर्स्थत्यां सम्मुखाेः सर्न्त ? 
•प्रचुरमात्रायािं मानि-सिंसाधनानाम् अ्प-विकासः 
•आङ्ल ्र्ायत्वं भारतस्य संगणक-साक्षरतां बाधते । 
•भारतस्य आर्थ्का र्स्थर्तेः दुब्र्ा । अर्प च तस्य जनानां आत्मर्वर्शवासेः 
क्षाणेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
ितषमाि-्रबणालयाः पररणामः - २ 
•भारते वनकवषतता भाषा-प्रिीणता – न मातृभाषा सूक्ता न आङ् ग्लः । 
• र्वश्वेः पृ्छर्त – ‘इङ्ल र््र्श’ वा ‘र्र्हङ्ल र््र्श’? भारतेः कं चेष्यर्त ?’ 
• सुव्यवर्स्थत-भाषानात्याेः र्वपराता असङ्ल र्टत-नार्तेः । 
•भाषायाः माध्यमेन उपवनिेशिादः/पराधीनता अनुिततते । 
•भारतः स्िस्य सािंस्कृ वतक-क्षमतायाः सौम्यबलस्य प्रचार-प्रसारयोः 
असमथतः । 
• अन्तरराष्िाये आर्थ्के सांस्कृ र्तके च क्षेियकेः भृत्य-मािेः अर्स्त भारतेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भागः ३: 
िीशतगताः उपायाः 
प्राकृ त-सिंस्कृ त-युगलायाः व्यिस्थायाः पुनःस्थापना सिंशोधन् 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
िूति-भाषा-िीत्याः लक्ष्याशण - १ 
•भाषायं भेदभावं माज्र्यत्वा, भारताय-भाषार्भेः (प्राकृ तैेः) 
व्यावसार्यकां व्यापाररकां र्शक्षां उपर्ब्धाकृ त्वा, अथ्व्यवस्था 
वध्नाया । 
•प्राकृ त-माध्यमेषु र्वद्यार्येषु आङ्ल ्र्ं र्िताय-भाषा-रूपेण 
र्वस्तारणायमल – उ्च-र्शक्षायां तु आङ्ल ्र्-माध्यमस्य स्थगनमल । 
•सवा्सु प्रशासर्नक-सेवासु न्यायपार्र्कायां च प्राकृ त-माध्यम- 
अभ्यर्थ्भ्येः समानावसरेः प्रदातव्येः । 
•राष्िायस्तरे सकर्-प्रयासैेः प्राकृ त-भाषाेः र्वश्वे स्पधा्त्मकाेः 
र्क्रयन्तामल । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
िि-भाषा-िीत्याः लक्ष्याशण - २ 
•राष्िायस्तरे संस्कृ ताधाररतायाेः औपचाररकायाेः 
शब्दावलयाेः माध्यमेन भारताय-प्राकृ ताेः पकषणायाेः । 
•समान-सभ्यतार्भेः साकं सम्बन्धाेः सशिाेः करणायाेः, 
यस्मातल पारम्पररक-ज्ञानस्य पचण्तया र्ाभमल उपयकिंु 
शक्यते । 
•संस्कृ तस्य आधारर्शर्ायां भारताय-भाषाणां मध्ये 
आदान-प्रदानस्य अनुकच र्ं पया्वरणं र्नमा्तव्यमल । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
िि-भाषा-िीत्या लक्ष्याशण - ३ 
•अनेक-भारताय-भाषाणां पािने आगताेः बाधाेः (यथा र्वर्भन्नाेः 
र्र्पयेः) अपाकरणायाेः, इत्थं च भाषाणां पिन-र्शक्षणयकेः 
र्ककानां सङ्ल ख्या वध्नाया, सवेषां प्राकृ तानां च सर्ह- 
सञ्चार्नस्य/परस्पर-आदान-प्रदानस्य स्थापनं करणायमल । 
•सामाजशास्त्रस्य राजनातेश्च अध्ययनस्य अनुसंधानस्य च क्षमता 
प्राकृ त-भाषार्भेः उपर्ब्धा करणाया, यस्मादल देश-र्वदेशानां र्वषये 
अस्माकं ज्ञानं वर्ध्ष्यते – तदर्प अस्माकमेव दृर्Ķककणातल, न तु 
पाश्चात्य-र्विांसां दृĶेेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
यूरोपीय-सिंघतय भाषािीत्याः उदाहरणिं्रबयुिजामहै - १ 
•१२५ ककर्टेः भारतस्य जनसंख्यायाेः अपेक्षया यचरकपस्य ७५ 
ककर्टेः न्यचना । 
•भारताय-भाषाणां विृ णां संख्या यचरकपायेभ्येः अर्धका । 
•यचरकपाय-सं ेः २४ आर्धकाररक-भाषाभ्येः मान्यतं ददार्त – 
जन-सचचनाेः, न्याय-र्वधानार्न च सवा्र्भेः भाषार्भेः 
प्रकार्शताेः भवर्न्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
यूरोपीय-सिंघतय भाषािीत्याः उदाहरणिं्रबयुिजामहै - २ 
•सवा्र्भेः २४ भाषार्भेः यचरकपाय-संसदेः न्याय-व्यवस्था च 
प्रचर्र्न्त । 
•आन्तररकरूपेण यचरकपाय-सं े जम्नेन, फ़्ांसायेन आङ्ल ्र्ेन च 
काय्-सञ्चार्नं वत्ते । जन-सचचनाेः सवा्र्भेः २४ भाषार्भेः । 
•प्रर्तदेशे स्वभाषया अर्भयार्न्िक्याेः, र्चर्कत्सायाेः, न्यायस्य, 
व्यापारस्य च र्शक्षा उपर्भ्यते । अर्धकतराेः यचरकपाय-भाषाेः 
र्तान-शब्दककषे आधाररताेः (यथा भारताय-भाषाेः संस्कृ ते) । 
औपचाररक-शब्दावर्ा र्तानेन र्र्ह अर्स्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भारतीय-सिंघः - १ 
•संस्कृ तातल औपचाररक-शब्दावलया साकं प्राकृ त-भाषार्भेः 
संपचणा्र्भयार्न्िक्यै, र्चर्कत्सायै, न्यायाय, व्यवसार्यकाय च 
र्शक्षाभ्येः प्रत्येक-जनपदे व्यवस्था भवतु । 
•के न्द्राय-र्वधानाेः, अर्धर्नयमाश्च सवा्र्भेः भारताय-भाषार्भेः 
प्रसारणायाेः, तदथवं  च संस्कृ ताधाररतायाेः शब्दावलयाेः उपयकगं 
करवाम, यस्मातल राष्िभाषा-रूपेण संस्कृ तमल अिवती भवेतल । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भारतीय-सिंघः - २ 
•भाषानुवाद-सेवाेः सवेषु न्यायार्येषु सवोत्तमन्यायार्ये 
अर्प उपर्ब्धाेः भवन्तु, यस्मादल वाद-र्ववादेः यया-कयार्प 
सव्काराय-भाषया कतवं  ुशक्यते। 
•संयुि-संस्कृ त-शब्दावलयाेः उद्देशेः के न्द्र-सव्कारस्य भाषां 
संस्कृ तं प्रर्त आनेतुमल अर्स्त । अन्तधध र्र्हन्दा-भाषायाेः 
उपयकगेः अनुवत्तामल । 
•एकया र्र््या औपचाररक-शब्दावलया च सवेषां भारताय- 
भाषाणां समन्वयेः आदान-प्रदानं च वर्ध्ष्येते । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
्रबत्येकबालः तिक य-मातृभाषया 
प्राकृ त-भाषाभ्यः एकस्य सिंपूणत-तनत्रस्य समथतनम् 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
सिंतकृ ताधाररता पपचाररका िब्दािली - १ 
•संस्कृ तं वैज्ञार्नका भाषा । नवानान लशब्दान लकलपर्यतं ुश्रेष्टा 
अर्स्त । प्रौद्यकर्गकीय-र्तान-शब्दैेः साकं संस्कृ तस्य संबन्धेः 
अर्स्त । 
•सस्ंकृतं भाषाणाांमाता – बर्हुभाषायांमानवाया ंसभ्यतांर्वधातं ु 
पकर्षतं ुच एकेः सदृुढेः आधारेः अर्स्त । 
•सवा्ेः भारताय-भाषाेः संस्कृ त-शब्दैेः पररपचणा्ेः सर्न्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
सिंतकृ ताधाररता पपचाररका िब्दािली - २ 
•आधुर्नककार्े संस्कृ तं संगर्णकी-र्वज्ञाने अथ्गत-संजार्े 
(semantic networks) अथ्स्यार्भव्यिे ेः भाषारूपेण उपयुिमल 
अर्स्त । 
•सवा्भ्येः क्षेिाय-भाषाभ्येः र्वज्ञानेभ्येः मानर्वकीभ्यश्च (humanities) 
औपचाररक-शब्दावलयाेः समाकरणाय संस्कृ तं यक्यमल अर्स्त । 
•संस्कृ तं सवा्सां प्राकृ त-भाषाणां परस्परं संवध्नं भाषातन्िस्य र्नमा्णं 
च कत्मुल अर्ह्र्त । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
भारतीयभाषाशभः व्यािसाशयका शिक्षा 
•भारतीय-भाषावभः अवभयावनत्रकी, वचवक्सा, प्रबिंधनम् च 
• आई.आई.एमल., आई.आई.टा., अर्भयार्न्िकी-र्वश्वर्वद्यार्येषु, र्चर्कत्सा-संबन्धा- 
र्वश्वर्वद्यार्येषु च । 
• एकर्स्मनल एव पररसरे आङ्ल ्र्-समानान्तरं स्थानाय भाषया अर्प र्शक्षणं भवतु । 
•सिातसु परीक्षासु – सी.ए.िी, जे.ई.ई., यू.पी.एस्.सी., सैनय-सेिासु, 
नयायालयेषु – प्राकृ तमाध्मस्य समानावधकारः । 
•सिंस्कृ ताधाररतानतरराष्ट्रीया औपचाररका श्दािली । 
• शब्दावर्ा अनुवादस्य च संस्थानस्य स्थापनमल । 
• ऐर्तर्हार्सक-रूपेण भारताय-संस्कृ त्याधाररत-देशैेः सर्ह संबन्धाेः पुनजीर्वताेः 
साधर्यतव्याेः । 
• मर्ेर्शया, थाईर्ैण्र्, नेपार्, श्रार्ंका, बङ्ल गर्ादेश इत्यार्दभ्येः देशेभ्येः र्वदुषेः 
आमन्ियाम । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शिक्षा-्रबणालयािंभाषा – (१) 
•प्राथवमक-स्तरे विभाषीया नीवतः – 
• स्थानायं प्राकृ तमल अर्नवाय्मल, आङ्ल ्र्ेः वा संस्कृ तं वा र्िताय-भाषा-रूपेण । 
• स्थानाय-प्राकृ त-माध्यमेन संगणक-साक्षरता । 
•माध्यवमक-स्तरे वत्रभाषीया नीवतः – 
• एकया प्राकृ तभाषया पचण्तया काय्कौशलयमल अर्नवाय्मल । 
• मचर्भचतं संस्कृ तमल - सम्भाषणं व्याकरणं च । 
• काया्त्मका आङ्ल ्र्भाषा – यि सार्र्हत्यस्य अपेक्षया प्रबकधने, पिने र्ेखने च 
अर्धकं बर्ं दायेत । 
• सवा्सां भारताय-भाषाणां सामान्य-संरचनायाेः ज्ञानमल । अन्य-भारताय-भाषामल 
अधातं ुप्रकत्सार्हनमल। 
•माध्यवमक-स्तरे समाजशास्त्रस्य अध्ययनम् - 
• संस्कृ त-शब्दावलयाेः प्रयकगाय प्राथर्मकता । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शिक्षा-्रबणालयािंभाषा – (२) 
•सवेषु र्वषयेषु उ्च-र्शक्षा प्राकृ तेन उपर्ब्धा करणाया । 
•सवेभ्येः पदर्वकाभ्येः (diploma), स्नातके भ्येः 
स्नातककत्तरेभ्यश्च उपार्धभ्येः एके न प्राकृ तेन विषय- 
विशेषायाः दक्षतायाेः प्रदश्नमल आवश्यकमल । 
•संस्कृ तं प्रौद्यकर्गक्यां, व्यावसार्यकायां र्शक्षायां वैकर्लपकेः 
र्वषयेः र्वधातव्येः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शिक्षा-्रबणालयािंभाषा – (३) 
•अर्भयार्न्िक्यां र्चर्कत्सायां च आङ्ल ्र्ेन / र्तानेन प्रौद्यकर्गक-शब्दानामल 
उपयकगेन साकं संस्कृ तेन समानाथ्काेः शब्दाेः अर्प आवरणयकेः मुद्रयणायाेः । 
•मानर्वकी-र्वषयैेः (यथा र्वर्धेः, समाजशास्त्रं, राजनार्त-र्वज्ञानं, पिकाररता, 
इर्तर्हासेः, इत्यादार्न) संबर्न्धतेभ्येः सवेभ्यक र्वषयेभ्येः संस्कृ तमल अर्नवायवं  
भवतु । 
• मानर्वकी-र्वषयेषु संस्कृ त/प्राकृ त-शब्दावलयाेः उपयकगाय प्राथर्मकता । 
•एकीकृ तार्न प्राकृ त-आङ्ल ्र्यकेः पािलयपुस्तकार्न – आङ्ल ्र्शब्दैेः 
साकं संस्कृ तेन समानाथ्कार्न पदार्न आवरणयकेः मुद्रयणायार्न, तथा 
प्राकृ त-पुस्तके षु आङ्ल ्र्-पदार्न अर्प । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
शलपीिामग एक करणमग । 
•र्र्पयेः सव्दा प्रौद्यकर्गक्याेः राजनैर्तकस्य च उपयकगस्य आधारे र्वकर्सताेः 
आसनल । 
•अर्धकांशेः भारताय-भाषाेः समानायां 'वण्-मार्ायामल' आधाररताेः सर्न्त । 
यचरकपाय-भाषार्भेः सदृशाेः, ताेः सौकयेण एकया र्र्र्पना र्ेर्खतं ुशक्यन्ते। 
•एका र्र्ह र्र्र्पेः भवर्त चेतल - 
• अन्यायाेः भारताय-भाषायाेः अध्ययनं सुकरं जायते । 
• पारस्पररकायाेः भाषायाेः सम्प्रेषणं संचार्नं च वधेते । 
• राष्िायं ऐक्यमल अर्धकं सुद्रढं जायते । 
•समानर्र््यै कर्तपया र्वकलपाेः – 
• देवनागरा++ : अथा्तल र्वस्ताररता देवनागरा 
• काचन पुरातना पचव्जा भारताय-र्र्र्पेः, यथा ब्रार्हमा, या इदानीं प्रयकगे नार्स्त । 
• नवान-प्रौद्यकर्गकीय-उपकरणानामल अनुकच र्ायाेः नवान-र्र््याेः आर्वष्कारेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
सिषकारीय-्रबकाििाशि सञ्चाराि 
•के नर-सितकारस्य जालस्थानावन, प्रकाशनावन स्चारा् – 
• प्राकृ त-संस्कृ ताभ्यां च भर्वतव्यमल, आङ्ल ्र्ेन तु वैकर्लपके न । 
• उदार्हरणतेः के नर्ायाेः सव्काराय-जार्स्थानार्न र्वध्यनुसारमल आङ्ल ्र्ेन 
सर्ह फ़्ांसायेन अर्प भर्वतव्यमल । 
•राष्ट्रभाषा – एकस्याेः संस्कृ तौपचाररक-शब्दावलयाेः आरभ्य संस्कृ तस्य 
उदयं अर्खर्-भारताय-सपंक्-भाषायाेः रूपणेसाधर्यतं ुप्रयतामर्ह ै। 
•राज्यस्तरीयाः जालस्थानावन, प्रकाशनावन स्चारा् – 
• राज्यस्य र्र्ह प्राकृ त-भाषया भर्वतव्यमल । एकीकृ त-र्र््या संस्करणमल अर्प 
आवश्यकमल । 
• र्वधेेः न्याय-प्रणालयाश्च भाषा - अस्पĶतायां सत्यां प्राकृ त-िन्थेभ्येः 
प्राथर्मकता दायतामल । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
व्यिसाशयके क्षेिे अिुपालिमग 
•उत्पादस्य नामपिार्ण (product labels) – भारताय-भाषया 
आवश्यकार्न । 
• औषधाेः, चर्र्चिार्ण, खाद्य-पदाथा्ेः इत्यादार्न । 
•सेवा-क्षेिे (र्वत्तककषेः, यकगक्षेमेः, र्चर्कत्सार्येः इत्यादयेः) - प्राकृ तेन 
प्रस्तुतमल आवश्यकमल । 
•वार्णज्यानुबन्धस्य र्हस्ताक्षरस्य च भाषा प्राकृ तेन भवेतल | 
•कम्चारा-संबन्धाेः (labour relations) व्यापारश्च – राज्येण साकं 
अनसुर्न्ध ंकत्मुल इ्छुकेभ्येः व्यवसार्यकेभ्येः प्राकृताकरण-काय्क्रमाणामल 
आह्वानं दायतामल । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
लोकायत-भाषासु आदरः 
•राज्यार्न स्वप्रान्ते र्वद्यमानानामल अन्याभ्येः उपभाषाभ्येः मान्यता 
दायतामल - 
• ककङ्लकणा, मारवाडा, भकजपुरा, अवधा, मागधा इत्यादयेः । 
•राज्यस्य भाषा-पािलयक्रमे - 
• प्राथर्मकां पािशार्ां पय्न्तं स्थानाय-भाषया संप्रेषणस्य अनुमर्तेः । 
•छािस्य एषेः अनुभवेः भवेतल यतल तस्य र्नजभाषायां मान्यतार्स्त तथा 
र्वद्यार्ये सम्मार्नतार्स्त । सा िामाणा तु्छेर्त मा उ्यतामल । 
•छािाणां स्थानाय-भाषायां गव्स्य अनुभवेः भवतु, अर्प च कस्यार्श्चदल 
राज्यस्तरायायाेः राष्िस्तरायायाेः च भाषायाेः अपेक्षया िामाणा इर्त मा 
उ्यतामल । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
‘भारतीयाङ्ग्लिं’ तिायत्तीशियतामग 
•भारताय-भाषायाेः रकमनर्र््यान्तरणाय समाकरणमल । 
• र्नरुर्ि-समाक्षकेः (spell checkers), अन्यार्न उपकरणार्न च । 
• तन्िांशे (software) ‘भारतायाङ्ल ्र्ेः’ नामकेः र्वकलपेः भवेतल । 
• भारताय शब्दानां र्ेखनस्य समाकरणे भारताय-शब्दावर्ा अन्तभा्र्वता 
र्क्रयतामल । 
•भारतायाङ्ल ्र्ेन र्ेखने सामार्जकाभ्येः राजनार्तके भ्येः र्वषयेभ्येः 
संस्कृ तशब्दाेः उपयुज्यन्तामल । उदार्हरणतेः ‘धम्ेः’ च ‘religion’ च 
शब्दयकेः भेदेः । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
एतत ्सवं कतं तर्क्यते। 
शकन्तु अतमै इच्छािशक्तरशतत शकमग ? 
वयं तमतल्वा करवामहै । 
भवानतप भागं वहतत । 
एतस्यािः नी्यािः तववानं प्रचारं च करोतत । 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
bhashaneeti.org 
sankrant@gmail.com 
twitter @sankrant 
https://www.facebook.com/bhashaneeti 
https://groups.google.com/forum/#!forum/in 
dia-language-policy 
(C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- 
सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।

Contenu connexe

En vedette

PEPSICO Presentation to CAGNY Conference Feb 2024
PEPSICO Presentation to CAGNY Conference Feb 2024PEPSICO Presentation to CAGNY Conference Feb 2024
PEPSICO Presentation to CAGNY Conference Feb 2024Neil Kimberley
 
Content Methodology: A Best Practices Report (Webinar)
Content Methodology: A Best Practices Report (Webinar)Content Methodology: A Best Practices Report (Webinar)
Content Methodology: A Best Practices Report (Webinar)contently
 
How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024Albert Qian
 
Social Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie InsightsSocial Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie InsightsKurio // The Social Media Age(ncy)
 
Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024Search Engine Journal
 
5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summary5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summarySpeakerHub
 
ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd Clark Boyd
 
Getting into the tech field. what next
Getting into the tech field. what next Getting into the tech field. what next
Getting into the tech field. what next Tessa Mero
 
Google's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search IntentGoogle's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search IntentLily Ray
 
Time Management & Productivity - Best Practices
Time Management & Productivity -  Best PracticesTime Management & Productivity -  Best Practices
Time Management & Productivity - Best PracticesVit Horky
 
The six step guide to practical project management
The six step guide to practical project managementThe six step guide to practical project management
The six step guide to practical project managementMindGenius
 
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...RachelPearson36
 
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...Applitools
 
12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at Work12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at WorkGetSmarter
 
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...DevGAMM Conference
 

En vedette (20)

Skeleton Culture Code
Skeleton Culture CodeSkeleton Culture Code
Skeleton Culture Code
 
PEPSICO Presentation to CAGNY Conference Feb 2024
PEPSICO Presentation to CAGNY Conference Feb 2024PEPSICO Presentation to CAGNY Conference Feb 2024
PEPSICO Presentation to CAGNY Conference Feb 2024
 
Content Methodology: A Best Practices Report (Webinar)
Content Methodology: A Best Practices Report (Webinar)Content Methodology: A Best Practices Report (Webinar)
Content Methodology: A Best Practices Report (Webinar)
 
How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024
 
Social Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie InsightsSocial Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie Insights
 
Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024
 
5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summary5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summary
 
ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd
 
Getting into the tech field. what next
Getting into the tech field. what next Getting into the tech field. what next
Getting into the tech field. what next
 
Google's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search IntentGoogle's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search Intent
 
How to have difficult conversations
How to have difficult conversations How to have difficult conversations
How to have difficult conversations
 
Introduction to Data Science
Introduction to Data ScienceIntroduction to Data Science
Introduction to Data Science
 
Time Management & Productivity - Best Practices
Time Management & Productivity -  Best PracticesTime Management & Productivity -  Best Practices
Time Management & Productivity - Best Practices
 
The six step guide to practical project management
The six step guide to practical project managementThe six step guide to practical project management
The six step guide to practical project management
 
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
 
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
 
12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at Work12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at Work
 
ChatGPT webinar slides
ChatGPT webinar slidesChatGPT webinar slides
ChatGPT webinar slides
 
More than Just Lines on a Map: Best Practices for U.S Bike Routes
More than Just Lines on a Map: Best Practices for U.S Bike RoutesMore than Just Lines on a Map: Best Practices for U.S Bike Routes
More than Just Lines on a Map: Best Practices for U.S Bike Routes
 
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
 

Bhashaniti deck sanskrit v1.0

  • 1. भारत-भाषा-नीततिः कश्चन नवीनिः तवमर्शिः संक्रान्त सानु कार््लक्र्ेमन्सल (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित-सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 2. भागः १: आङ्ग्लमाध्यम-शिक्षायाः शिषये काशिदग भ्रान्तयः संस्कृ तेेः अपेक्षया आर्थ्कमान्यतायाेः मुख्यत्वमल (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 3. भ्राशन्तः – “आधुशिक-जगतग” आङ्ग्ल-माध्यममशतत । सत्यमग – शिश्वतय िाततशिकता बहुभाषीयाशतत । • र्वश्वस्य 91.5% जनता आङ्ल ्र्भाषां न जानर्न्त । न तेषां मातृभाषार्स्त, न तां ज्ञातुमल आवश्यकं मन्यन्ते । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 4. शकिं सिोत्तमेषु धििद्देिेषु आङ्ग्लिं भाषन्ते ? • प्रर्तव्यर्ि-सकर्-गार्होत्पादस्य (GDP per capita) आधारेण, २० सवोत्तमेषु धनवान्देशेषु जनानां प्राकृ र्तक-भाषार्भेः अर्भयार्न्िकीया व्यावसार्यकीया व्यापाररकीया च र्शक्षा उपर्ब्धा । • एतेषां २० देशेषु के वर्ं ४ देशाेः आङ्ल ्र्-माध्यमाेः सर्न्त । अपरपक्षे ... • सवा्धम-दररद्रेषु २० देशेषु, १८ देशेषु र्ककभाषया उ्चस्तराया व्यावसार्यका च र्शक्षा अनुपर्ब्धार्स्त । • एतेषां २० र्नध्नतम-देशेषु ६ देशाेः सर्न्त ये स्वजनानल आङ्ल ्र्माध्यमेन एव पर्ितं ु प्रचकदयर्न्त । १२ अन्याेः अर्प र्वदेशा-भाषाेः उपयुञ्जते, यथा र्र्हस्पानवा, पुत्गार्ा इत्यादाेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 5. भाषा “आधुशिका” कथिं भिशत ? सर्वकारस्य इच्छाशक्त्या नी्या च •इसराईर्स्य यर्हूदाय-माध्यमेः “टेकर्नयकन” र्वश्वर्वद्यार्येः कर्िनेषु पररर्स्थर्तषु प्रौद्यकर्गकीय-आर्वष्कारस्य क्षेिे प्रथमस्थानेऽसर्स्त । •२००० वषेभ्येः यर्हूदायेः मृतप्रायेः वत्ते स्म, येः के वर्ं ५०-१०० वषेभ्येः पुव्मेव पुनजीर्वतेः काररतेः । •टेकर्नयकन र्वश्वर्वद्यार्येः संगणकर्वज्ञाने (computer science) अन्तररार्ष्िय-स्तरे १८तम स्थानेऽसर्स्त । अपरपक्षे... •भारतस्य आङ्ल ्र्-माध्यमेः आई.आई.टा. र्वश्वस्य सव्श्रेष्टाणां १०० र्वश्वर्वद्यार्यानां सच्यामर्प न गर्णतेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 6. बहुराष्ट्रीय-शिगमाः (MNCs) इदािीं बहु- भाषाशभः कायं सञ्चालयशन्त । • अस्माकं तवश्विः वस्तततिः बहुभाषीयोऽतस्त (अधिः कोष्ठकं पश्य) । • वतशमानकोले सवेसंगतितोद्योगािः यायापारषेतेरे'अंतरराष्ट्रीयकरणाय‘ (internationalization), च 'स्थानीयकरणाय‘ (localization) च स्व स्व रणनीततं पररकल्पयन्तिः सतन्त । • संगतणकी (computing) पूवशमेव तवतभन्न-भाषासत तन्रांर्ो्पाननं (software development) प्रतत बहुभाषीय-उपयोक्तृ-साधनं (multilingual user interface) प्रतत च तियातन्वतातस्त । • भतवष्ट्य्काले सहजा बहुभाषी सङ्गतणकी तस्मात् यायापारसाधनं च यायापकं भतवष्ट्यतत । स्रकत: - माइक्रकसॉफ्ट र्नगमेः (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 7. शकिंव्यापाररका सफलता आङ्ग्ल-भाषया सिंब्ा ? •एर्शयायाेः १००० सव्श्रेष्ट-बर्हुरार्ष्िय-र्नगमेषु, ७९२ जापान, दर्क्षण-ककररया, ताइवान च देशेभ्येः सर्न्त । •एतेषामल उद्यकगानामल अन्तेःकाय्-व्यवस्थाेः तेषां र्नजभाषार्भेः वत्मानाेः सर्न्त । •एतेषां संस्थानां मुख्यार्धकाररणेः व्यापार-प्रबर्न्धकीमल (MBA) अर्प स्व स्व भाषार्भेः प्राप्तवन्तेः । • तेषां कम्चाराणामल अर्धकांशेः ऽसर्भयार्न्िकीं (engineering) इत्यादा अर्प र्नजभाषया पर्ितवन्तेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 8. शिश्वतय कशतपयाः आङ्ग्लाशतररक्त-माध्यमाः व्यापार्रबबशन्धक (MBA) शिश्वशिद्यालयाः विद्यालयः स्थानम् श्रेणी भाषा व्सिंगह्वा चान चाने #२, एर्शयायां #१५ पचण्कार्र्केः व्यापार-प्रबंधनमल (चीनी) अंशकार्र्केः व्यापार-प्रबंधनमल (चीनी) अन्तररार्ष्िय व्यापार प्रबंधनमल (आङ्ग ्ल) िासेदा जापान जापाने #२, एर्शयायां #३३ जापानी तथा आङ्ग ्ल । इयं संस्था र्नर्वदल-र्वज्ञाने (IT), र्िभाषावादेन (bilingualism) संब्धेषु नव्यकरणेषु अर्िमकऽसर्स्त । सोल राष्ट्रीय ककररया ककररयायां #१ ककराय अलपाङ्ग ्लया सह । दोंग्गुक ककररया बौधेः र्वश्वर्वद्यार्येः ककराय । सेमसंगस्य (Samsung) प्रमुखार्धकारा अि ककराय-माध्यमे प्रणालयां र्शक्षं प्राप्त । कोमास (COMAS) इसराईर् इसराईर्स्य सव्श्रेष्टेः व्यापाररकी र्शक्षाक्रमा । यर्हूदाय (र्हाब्रच) (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 9. भागः २: भारते ििीि-प्तेः अत्यािश्यकता विसङ् घवित-प्रगतेः स्थाने सुव्यिवस्थतः भाषा-विकासः (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 10. भारते िाक्प््रबािीण्यतय शिकषषः – ्रबाकृ तभाषाशभः अशप चाङ्ग्लभाषया अशप । •आङ्ल ्र्ायदेशेभ्यक ऋते अन्यदेशेषु आङ्ल ्र्-प्रावाण्यस्य अंतरराष्िाये क्रमे भारतेः सद्येः १४ स्थानातल २१-तम स्थान- पय्न्तमल अस्खर्तल । •तथार्प भारत आङ्ल ्र्माध्यम-पािशार्ासु जनसम्मद्ेः वध्ते – यद्यर्प गृर्हे आङ्ल ्र्भाषायेः ककऽसर्प नार्स्त । •आङ्ल ्र्माध्यमाय उन्मादेः भारते वार््वकर्ाङ्ल गानल स्नातकानल उत्पादयर्त । •ते न स्वभाषायां प्रवाणाेः न आङ्ल ्र्े सशुार्तया अर्भविंु शक्नवुर्न्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 11. आङ्ग्लमाध्यमाय सिषकारतय कृ शिममग आध्मािमग । • राष्िस्य नार्तराङ्ल ्र्माध्यमाय र्वशेषार्धकारानल ददार्त । • र्ककाेः आङ्ल ्र्माध्यमेन अधातुमल “इ्छुकाेः” न सर्न्त, परन्तु जनसम्मद्स्य कारणमल अधेः – • बृर्हत्प्रमाणे सव्कारसञ्चार्र्तायाेः उ्चर्शक्षायाेः संस्थानेषु आङ्ल ्र्माध्यमाय प्राथर्मकता दत्ता । • अर्भयार्न्िकी, र्चर्कत्सा व्यापाररकी च इत्यादानां र्वषयाणां (येषामल आर्थ्क-मान्यतार्स्त) पािलयक्रमाेः के वर्मल आङ्ल ्र्ेन उपर्ब्धाेः । • अर्धकांशतेः सव्कारस्य च उ्चर्शक्षा-संस्थानां च जार्स्थानार्न (websites) अन्यसंसाधनार्न च आङ्ल ्र्भाषया एव उपर्ब्धार्न । • कु ख्यात-‘मकौर्यस्य र्शक्षा-प्रणालयाेः’ (Macaulay minute) नातयेः अधुनार्प प्रचर्र्ताेः । • भारते एषेः ्रममेः व्यापककऽसर्स्त यतल सववं र्वश्वमल आङ्ल ्र्भाषामल उपयुङ्लिे । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 12. सङ्गकटे िूतिशदिमग आिश्यकमग – ि के िलिं ‘परम्परा’, अशप तु अथषव्यितथा ! • भारताये समाजे बर्हुजनेभ्येः आङ्ल ्र्भाषा एका बाधार्स्त - उ्चर्शक्षा प्रौद्यकर्गकीर्वद्या च के वर्मल आङ्ल ्र्माध्यमेन उपर्ब्धे स्तेः । • एतस्मादेव कारणातल भारतायाेः र्वश्वस्याथ्क्षेिे बर्हुशेः सम्मेर्र्तं ुन शक्नवुर्न्त (यद्यर्प सेः क्षेिेः स्वयमल आङ्ल ्र्े आधाररतेः नार्स्त -- यथा जापान, ककररया, ताईवान इत्यादानां देशानां स्पĶकदार्हरणार्न) । • भारताय भाषाणामल उपयकगकऽसस्माकं संस्कृ र्तं पुञ्जाकृ त्य तस्याेः अन्तब्र्र्हश्च सौम्यशर्िं वध्र्यष्यते । • तस्मातल समाजशास्त्रेषु अर्धकं प्रासङ्ल र्गकमल अध्ययनं सञ्जर्नष्यते । • इदं भर्वष्यकन्मुखं पदमल अर्स्त यतल भारतायभाषाणां संस्कृ ताधारस्य वैज्ञार्नक-र्वशेषतायाेः पचणवं र्ाभमल उपयकक्ष्यते । • ‘परम्परायाेः संरक्षणं’ - इर्त आधारेः भाषानातये भर्वष्यकन्मुखेः नार्स्त । अस्याेः भारतायभाषाणां र्वनाशमेव कल्यते । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 13. भाषायाः बलमग - १ •भाषा संस्कृ तेेः वा्र्र्हकार्स्त, तां प्रचारयर्त च । •र्वश्वस्य प्रत्येका सभ्यता स्वभाषायै बर्ं ददार्त । •चानेः र्वदेशाछािेभ्येः मन्दररनभाषां पािर्यतुमल र्वशार्ं छािवृर्त्तमल आयकजयर्त । •फ़्ांसेः “आर्र्यांस फ़्ांसे” िारा तस्य भाषायाेः प्रचार-प्रसारयकेः च र्नवेशयर्त । •सऊदा अव्स्थानेः तस्य प्रभावातल “मध्यपचवीये अध्ययने” (Middle East Studies) अव्भाषायाेः र्शक्षाक्रमे च प्रचुरं पुञ्जार्नवेशं करकर्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 14. भाषायाः बलमग - २ •अमेररका आङ्ल ्र्देशश्च आङ्ल ्र्ायकरणस्य र्वस्ताराय उद्यतौ । •अन्तररार्ष्ियस्तरे आङ्ल ्र्ाय-र्वचारधारा-र्वर्ाना बुर्धजार्वनेः पुरस्कु रुतेः । •अरुन्धर्त-रायाय “बुकर” पुरस्कारं, पङ्लकज-र्मश्राय $१,५०,००० “येर्”- पुरस्कारं प्रादत्तामल । •फ़कर्् संस्थायाेः धनानानुसन्धानं प्रासारयदल यदल भारते आङ्ल ्र्माध्यमतेः आयेः वध्ते । •भारतं तस्य बुर्धजार्वनश्च आङ्ल ्र्ाय-संस्कृ तौ च अनुबधुं तयकेः र्क्ष्येः । •भारतस्तु र्हियकगस्य, आध्यार्त्मक धाराणां (‘न्यच ऐज’), भारताय चर्र्चि- उद्यकगस्य च र्वश्वर्ककर्प्रयतां भाषार्वस्ताराय न उपयुङ्लिे । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 15. आङ्ग्लीयत्ििं भारते सिंगणक-साक्षरतायै बाधाशतत । चीनः भारतः साक्षरता 95% 74% आङ्ल ्र्-साक्षरता 0.73% 20% (5% प्रवाणाेः) अन्तजा्र्स्य (Internet) उपयकिारेः 40% 11% •चाने सङ्ल गणकस्य उपयकगेः चानभाषया पािलयमानेः । •भारते सङ्ल गणक-साक्षरं भवामश्चेतल पुववं आङ्ल ्र्साक्षरेः भवेम । •भारतस्य आङ्ल ्र्ायत्वं प्रौद्यकर्गकीर्वद्यायाेः प्रसारणे अनावश्यकीेः बाधाेः स्थापयर्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 16. भारतीय सिंतथािेषु आङ्ग्लीयत्िमग । • यू.पी.एस्.सी. परीक्षा • आङ्ल ्र्भाषा-प्रबकधनर्मर्त भागेः प्रत्यार्शभ्येः अर्नवाय्ेः । • यच.पा.एसल.सा. पराक्षां केवर्ंआङ्ल्र्ेन दातं ु२०१३ वषे प्रस्तावेः साव्जर्नक-र्वरकधस्य पश्चातल र्नरस्तेः जातेः । • सशस्त्र-सैनयाः • भाषात्मकेः ‘रङ्ल गभेदेः’ – अधमवगा्णां सैर्नकाेः भारताय-भाषामल उपयुञ्जते, अर्धकारा-वगेषु तु आङ्ल ्र्ेः र्वर्शĶेः । • नयाय-व्यिस्था • उ्च-न्यायार्येषु आङ्ल ्र्ेः प्रचर्र्तेः, र्कन्तु र्नम्न-न्यायार्येषु प्राकृ तभाषार्भेः काया्र्ण वत्न्ते । • उत्तम-न्यायार्येः के वर्ं आङ्ल्र्ेन व्यवर्हरर्त र्वदधार्त च । न्याय-व्यवस्था देशस्य संस्कृ तेेः र्छत्ता । • के न्द्र-सव्कारस्य र्वधयेः नातयश्च अर्धकतया आङ्ल ्र्ेन र्र्र्खताेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 17. ितषमाि-्रबणालयाः पररणामः - १ •उच्चस्तरीयाय अध्ययनाय निभाषािं प्रवत पररिततनाय व्ययः • र्कं जापाने चाने वा बार्ाेः एतादृश्यां पररर्स्थत्यां सम्मुखाेः सर्न्त ? •प्रचुरमात्रायािं मानि-सिंसाधनानाम् अ्प-विकासः •आङ्ल ्र्ायत्वं भारतस्य संगणक-साक्षरतां बाधते । •भारतस्य आर्थ्का र्स्थर्तेः दुब्र्ा । अर्प च तस्य जनानां आत्मर्वर्शवासेः क्षाणेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 18. ितषमाि-्रबणालयाः पररणामः - २ •भारते वनकवषतता भाषा-प्रिीणता – न मातृभाषा सूक्ता न आङ् ग्लः । • र्वश्वेः पृ्छर्त – ‘इङ्ल र््र्श’ वा ‘र्र्हङ्ल र््र्श’? भारतेः कं चेष्यर्त ?’ • सुव्यवर्स्थत-भाषानात्याेः र्वपराता असङ्ल र्टत-नार्तेः । •भाषायाः माध्यमेन उपवनिेशिादः/पराधीनता अनुिततते । •भारतः स्िस्य सािंस्कृ वतक-क्षमतायाः सौम्यबलस्य प्रचार-प्रसारयोः असमथतः । • अन्तरराष्िाये आर्थ्के सांस्कृ र्तके च क्षेियकेः भृत्य-मािेः अर्स्त भारतेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 19. भागः ३: िीशतगताः उपायाः प्राकृ त-सिंस्कृ त-युगलायाः व्यिस्थायाः पुनःस्थापना सिंशोधन् (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 20. िूति-भाषा-िीत्याः लक्ष्याशण - १ •भाषायं भेदभावं माज्र्यत्वा, भारताय-भाषार्भेः (प्राकृ तैेः) व्यावसार्यकां व्यापाररकां र्शक्षां उपर्ब्धाकृ त्वा, अथ्व्यवस्था वध्नाया । •प्राकृ त-माध्यमेषु र्वद्यार्येषु आङ्ल ्र्ं र्िताय-भाषा-रूपेण र्वस्तारणायमल – उ्च-र्शक्षायां तु आङ्ल ्र्-माध्यमस्य स्थगनमल । •सवा्सु प्रशासर्नक-सेवासु न्यायपार्र्कायां च प्राकृ त-माध्यम- अभ्यर्थ्भ्येः समानावसरेः प्रदातव्येः । •राष्िायस्तरे सकर्-प्रयासैेः प्राकृ त-भाषाेः र्वश्वे स्पधा्त्मकाेः र्क्रयन्तामल । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 21. िि-भाषा-िीत्याः लक्ष्याशण - २ •राष्िायस्तरे संस्कृ ताधाररतायाेः औपचाररकायाेः शब्दावलयाेः माध्यमेन भारताय-प्राकृ ताेः पकषणायाेः । •समान-सभ्यतार्भेः साकं सम्बन्धाेः सशिाेः करणायाेः, यस्मातल पारम्पररक-ज्ञानस्य पचण्तया र्ाभमल उपयकिंु शक्यते । •संस्कृ तस्य आधारर्शर्ायां भारताय-भाषाणां मध्ये आदान-प्रदानस्य अनुकच र्ं पया्वरणं र्नमा्तव्यमल । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 22. िि-भाषा-िीत्या लक्ष्याशण - ३ •अनेक-भारताय-भाषाणां पािने आगताेः बाधाेः (यथा र्वर्भन्नाेः र्र्पयेः) अपाकरणायाेः, इत्थं च भाषाणां पिन-र्शक्षणयकेः र्ककानां सङ्ल ख्या वध्नाया, सवेषां प्राकृ तानां च सर्ह- सञ्चार्नस्य/परस्पर-आदान-प्रदानस्य स्थापनं करणायमल । •सामाजशास्त्रस्य राजनातेश्च अध्ययनस्य अनुसंधानस्य च क्षमता प्राकृ त-भाषार्भेः उपर्ब्धा करणाया, यस्मादल देश-र्वदेशानां र्वषये अस्माकं ज्ञानं वर्ध्ष्यते – तदर्प अस्माकमेव दृर्Ķककणातल, न तु पाश्चात्य-र्विांसां दृĶेेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 23. यूरोपीय-सिंघतय भाषािीत्याः उदाहरणिं्रबयुिजामहै - १ •१२५ ककर्टेः भारतस्य जनसंख्यायाेः अपेक्षया यचरकपस्य ७५ ककर्टेः न्यचना । •भारताय-भाषाणां विृ णां संख्या यचरकपायेभ्येः अर्धका । •यचरकपाय-सं ेः २४ आर्धकाररक-भाषाभ्येः मान्यतं ददार्त – जन-सचचनाेः, न्याय-र्वधानार्न च सवा्र्भेः भाषार्भेः प्रकार्शताेः भवर्न्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 24. यूरोपीय-सिंघतय भाषािीत्याः उदाहरणिं्रबयुिजामहै - २ •सवा्र्भेः २४ भाषार्भेः यचरकपाय-संसदेः न्याय-व्यवस्था च प्रचर्र्न्त । •आन्तररकरूपेण यचरकपाय-सं े जम्नेन, फ़्ांसायेन आङ्ल ्र्ेन च काय्-सञ्चार्नं वत्ते । जन-सचचनाेः सवा्र्भेः २४ भाषार्भेः । •प्रर्तदेशे स्वभाषया अर्भयार्न्िक्याेः, र्चर्कत्सायाेः, न्यायस्य, व्यापारस्य च र्शक्षा उपर्भ्यते । अर्धकतराेः यचरकपाय-भाषाेः र्तान-शब्दककषे आधाररताेः (यथा भारताय-भाषाेः संस्कृ ते) । औपचाररक-शब्दावर्ा र्तानेन र्र्ह अर्स्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 25. भारतीय-सिंघः - १ •संस्कृ तातल औपचाररक-शब्दावलया साकं प्राकृ त-भाषार्भेः संपचणा्र्भयार्न्िक्यै, र्चर्कत्सायै, न्यायाय, व्यवसार्यकाय च र्शक्षाभ्येः प्रत्येक-जनपदे व्यवस्था भवतु । •के न्द्राय-र्वधानाेः, अर्धर्नयमाश्च सवा्र्भेः भारताय-भाषार्भेः प्रसारणायाेः, तदथवं च संस्कृ ताधाररतायाेः शब्दावलयाेः उपयकगं करवाम, यस्मातल राष्िभाषा-रूपेण संस्कृ तमल अिवती भवेतल । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 26. भारतीय-सिंघः - २ •भाषानुवाद-सेवाेः सवेषु न्यायार्येषु सवोत्तमन्यायार्ये अर्प उपर्ब्धाेः भवन्तु, यस्मादल वाद-र्ववादेः यया-कयार्प सव्काराय-भाषया कतवं ुशक्यते। •संयुि-संस्कृ त-शब्दावलयाेः उद्देशेः के न्द्र-सव्कारस्य भाषां संस्कृ तं प्रर्त आनेतुमल अर्स्त । अन्तधध र्र्हन्दा-भाषायाेः उपयकगेः अनुवत्तामल । •एकया र्र््या औपचाररक-शब्दावलया च सवेषां भारताय- भाषाणां समन्वयेः आदान-प्रदानं च वर्ध्ष्येते । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 27. ्रबत्येकबालः तिक य-मातृभाषया प्राकृ त-भाषाभ्यः एकस्य सिंपूणत-तनत्रस्य समथतनम् (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 28. सिंतकृ ताधाररता पपचाररका िब्दािली - १ •संस्कृ तं वैज्ञार्नका भाषा । नवानान लशब्दान लकलपर्यतं ुश्रेष्टा अर्स्त । प्रौद्यकर्गकीय-र्तान-शब्दैेः साकं संस्कृ तस्य संबन्धेः अर्स्त । •सस्ंकृतं भाषाणाांमाता – बर्हुभाषायांमानवाया ंसभ्यतांर्वधातं ु पकर्षतं ुच एकेः सदृुढेः आधारेः अर्स्त । •सवा्ेः भारताय-भाषाेः संस्कृ त-शब्दैेः पररपचणा्ेः सर्न्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 29. सिंतकृ ताधाररता पपचाररका िब्दािली - २ •आधुर्नककार्े संस्कृ तं संगर्णकी-र्वज्ञाने अथ्गत-संजार्े (semantic networks) अथ्स्यार्भव्यिे ेः भाषारूपेण उपयुिमल अर्स्त । •सवा्भ्येः क्षेिाय-भाषाभ्येः र्वज्ञानेभ्येः मानर्वकीभ्यश्च (humanities) औपचाररक-शब्दावलयाेः समाकरणाय संस्कृ तं यक्यमल अर्स्त । •संस्कृ तं सवा्सां प्राकृ त-भाषाणां परस्परं संवध्नं भाषातन्िस्य र्नमा्णं च कत्मुल अर्ह्र्त । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 30. भारतीयभाषाशभः व्यािसाशयका शिक्षा •भारतीय-भाषावभः अवभयावनत्रकी, वचवक्सा, प्रबिंधनम् च • आई.आई.एमल., आई.आई.टा., अर्भयार्न्िकी-र्वश्वर्वद्यार्येषु, र्चर्कत्सा-संबन्धा- र्वश्वर्वद्यार्येषु च । • एकर्स्मनल एव पररसरे आङ्ल ्र्-समानान्तरं स्थानाय भाषया अर्प र्शक्षणं भवतु । •सिातसु परीक्षासु – सी.ए.िी, जे.ई.ई., यू.पी.एस्.सी., सैनय-सेिासु, नयायालयेषु – प्राकृ तमाध्मस्य समानावधकारः । •सिंस्कृ ताधाररतानतरराष्ट्रीया औपचाररका श्दािली । • शब्दावर्ा अनुवादस्य च संस्थानस्य स्थापनमल । • ऐर्तर्हार्सक-रूपेण भारताय-संस्कृ त्याधाररत-देशैेः सर्ह संबन्धाेः पुनजीर्वताेः साधर्यतव्याेः । • मर्ेर्शया, थाईर्ैण्र्, नेपार्, श्रार्ंका, बङ्ल गर्ादेश इत्यार्दभ्येः देशेभ्येः र्वदुषेः आमन्ियाम । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 31. शिक्षा-्रबणालयािंभाषा – (१) •प्राथवमक-स्तरे विभाषीया नीवतः – • स्थानायं प्राकृ तमल अर्नवाय्मल, आङ्ल ्र्ेः वा संस्कृ तं वा र्िताय-भाषा-रूपेण । • स्थानाय-प्राकृ त-माध्यमेन संगणक-साक्षरता । •माध्यवमक-स्तरे वत्रभाषीया नीवतः – • एकया प्राकृ तभाषया पचण्तया काय्कौशलयमल अर्नवाय्मल । • मचर्भचतं संस्कृ तमल - सम्भाषणं व्याकरणं च । • काया्त्मका आङ्ल ्र्भाषा – यि सार्र्हत्यस्य अपेक्षया प्रबकधने, पिने र्ेखने च अर्धकं बर्ं दायेत । • सवा्सां भारताय-भाषाणां सामान्य-संरचनायाेः ज्ञानमल । अन्य-भारताय-भाषामल अधातं ुप्रकत्सार्हनमल। •माध्यवमक-स्तरे समाजशास्त्रस्य अध्ययनम् - • संस्कृ त-शब्दावलयाेः प्रयकगाय प्राथर्मकता । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 32. शिक्षा-्रबणालयािंभाषा – (२) •सवेषु र्वषयेषु उ्च-र्शक्षा प्राकृ तेन उपर्ब्धा करणाया । •सवेभ्येः पदर्वकाभ्येः (diploma), स्नातके भ्येः स्नातककत्तरेभ्यश्च उपार्धभ्येः एके न प्राकृ तेन विषय- विशेषायाः दक्षतायाेः प्रदश्नमल आवश्यकमल । •संस्कृ तं प्रौद्यकर्गक्यां, व्यावसार्यकायां र्शक्षायां वैकर्लपकेः र्वषयेः र्वधातव्येः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 33. शिक्षा-्रबणालयािंभाषा – (३) •अर्भयार्न्िक्यां र्चर्कत्सायां च आङ्ल ्र्ेन / र्तानेन प्रौद्यकर्गक-शब्दानामल उपयकगेन साकं संस्कृ तेन समानाथ्काेः शब्दाेः अर्प आवरणयकेः मुद्रयणायाेः । •मानर्वकी-र्वषयैेः (यथा र्वर्धेः, समाजशास्त्रं, राजनार्त-र्वज्ञानं, पिकाररता, इर्तर्हासेः, इत्यादार्न) संबर्न्धतेभ्येः सवेभ्यक र्वषयेभ्येः संस्कृ तमल अर्नवायवं भवतु । • मानर्वकी-र्वषयेषु संस्कृ त/प्राकृ त-शब्दावलयाेः उपयकगाय प्राथर्मकता । •एकीकृ तार्न प्राकृ त-आङ्ल ्र्यकेः पािलयपुस्तकार्न – आङ्ल ्र्शब्दैेः साकं संस्कृ तेन समानाथ्कार्न पदार्न आवरणयकेः मुद्रयणायार्न, तथा प्राकृ त-पुस्तके षु आङ्ल ्र्-पदार्न अर्प । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 34. शलपीिामग एक करणमग । •र्र्पयेः सव्दा प्रौद्यकर्गक्याेः राजनैर्तकस्य च उपयकगस्य आधारे र्वकर्सताेः आसनल । •अर्धकांशेः भारताय-भाषाेः समानायां 'वण्-मार्ायामल' आधाररताेः सर्न्त । यचरकपाय-भाषार्भेः सदृशाेः, ताेः सौकयेण एकया र्र्र्पना र्ेर्खतं ुशक्यन्ते। •एका र्र्ह र्र्र्पेः भवर्त चेतल - • अन्यायाेः भारताय-भाषायाेः अध्ययनं सुकरं जायते । • पारस्पररकायाेः भाषायाेः सम्प्रेषणं संचार्नं च वधेते । • राष्िायं ऐक्यमल अर्धकं सुद्रढं जायते । •समानर्र््यै कर्तपया र्वकलपाेः – • देवनागरा++ : अथा्तल र्वस्ताररता देवनागरा • काचन पुरातना पचव्जा भारताय-र्र्र्पेः, यथा ब्रार्हमा, या इदानीं प्रयकगे नार्स्त । • नवान-प्रौद्यकर्गकीय-उपकरणानामल अनुकच र्ायाेः नवान-र्र््याेः आर्वष्कारेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 35. सिषकारीय-्रबकाििाशि सञ्चाराि •के नर-सितकारस्य जालस्थानावन, प्रकाशनावन स्चारा् – • प्राकृ त-संस्कृ ताभ्यां च भर्वतव्यमल, आङ्ल ्र्ेन तु वैकर्लपके न । • उदार्हरणतेः के नर्ायाेः सव्काराय-जार्स्थानार्न र्वध्यनुसारमल आङ्ल ्र्ेन सर्ह फ़्ांसायेन अर्प भर्वतव्यमल । •राष्ट्रभाषा – एकस्याेः संस्कृ तौपचाररक-शब्दावलयाेः आरभ्य संस्कृ तस्य उदयं अर्खर्-भारताय-सपंक्-भाषायाेः रूपणेसाधर्यतं ुप्रयतामर्ह ै। •राज्यस्तरीयाः जालस्थानावन, प्रकाशनावन स्चारा् – • राज्यस्य र्र्ह प्राकृ त-भाषया भर्वतव्यमल । एकीकृ त-र्र््या संस्करणमल अर्प आवश्यकमल । • र्वधेेः न्याय-प्रणालयाश्च भाषा - अस्पĶतायां सत्यां प्राकृ त-िन्थेभ्येः प्राथर्मकता दायतामल । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 36. व्यिसाशयके क्षेिे अिुपालिमग •उत्पादस्य नामपिार्ण (product labels) – भारताय-भाषया आवश्यकार्न । • औषधाेः, चर्र्चिार्ण, खाद्य-पदाथा्ेः इत्यादार्न । •सेवा-क्षेिे (र्वत्तककषेः, यकगक्षेमेः, र्चर्कत्सार्येः इत्यादयेः) - प्राकृ तेन प्रस्तुतमल आवश्यकमल । •वार्णज्यानुबन्धस्य र्हस्ताक्षरस्य च भाषा प्राकृ तेन भवेतल | •कम्चारा-संबन्धाेः (labour relations) व्यापारश्च – राज्येण साकं अनसुर्न्ध ंकत्मुल इ्छुकेभ्येः व्यवसार्यकेभ्येः प्राकृताकरण-काय्क्रमाणामल आह्वानं दायतामल । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 37. लोकायत-भाषासु आदरः •राज्यार्न स्वप्रान्ते र्वद्यमानानामल अन्याभ्येः उपभाषाभ्येः मान्यता दायतामल - • ककङ्लकणा, मारवाडा, भकजपुरा, अवधा, मागधा इत्यादयेः । •राज्यस्य भाषा-पािलयक्रमे - • प्राथर्मकां पािशार्ां पय्न्तं स्थानाय-भाषया संप्रेषणस्य अनुमर्तेः । •छािस्य एषेः अनुभवेः भवेतल यतल तस्य र्नजभाषायां मान्यतार्स्त तथा र्वद्यार्ये सम्मार्नतार्स्त । सा िामाणा तु्छेर्त मा उ्यतामल । •छािाणां स्थानाय-भाषायां गव्स्य अनुभवेः भवतु, अर्प च कस्यार्श्चदल राज्यस्तरायायाेः राष्िस्तरायायाेः च भाषायाेः अपेक्षया िामाणा इर्त मा उ्यतामल । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 38. ‘भारतीयाङ्ग्लिं’ तिायत्तीशियतामग •भारताय-भाषायाेः रकमनर्र््यान्तरणाय समाकरणमल । • र्नरुर्ि-समाक्षकेः (spell checkers), अन्यार्न उपकरणार्न च । • तन्िांशे (software) ‘भारतायाङ्ल ्र्ेः’ नामकेः र्वकलपेः भवेतल । • भारताय शब्दानां र्ेखनस्य समाकरणे भारताय-शब्दावर्ा अन्तभा्र्वता र्क्रयतामल । •भारतायाङ्ल ्र्ेन र्ेखने सामार्जकाभ्येः राजनार्तके भ्येः र्वषयेभ्येः संस्कृ तशब्दाेः उपयुज्यन्तामल । उदार्हरणतेः ‘धम्ेः’ च ‘religion’ च शब्दयकेः भेदेः । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 39. एतत ्सवं कतं तर्क्यते। शकन्तु अतमै इच्छािशक्तरशतत शकमग ? वयं तमतल्वा करवामहै । भवानतप भागं वहतत । एतस्यािः नी्यािः तववानं प्रचारं च करोतत । (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।
  • 40. bhashaneeti.org sankrant@gmail.com twitter @sankrant https://www.facebook.com/bhashaneeti https://groups.google.com/forum/#!forum/in dia-language-policy (C) सर्वाधिकवरवाः सुरक्षितवाः संक्रवन्त सवनु २०१४ । संरक्षित- सर्वाधिकवर-सूचनयव सहैर् वर्तरतु ।

Notes de l'éditeur

  1. भ्रान्तियाँ – misconception/misunderstanding; भ्रम – illusion. The other hindi word ‘मिथक’ can also be used, but that itself is derived from the word ‘myth’.
  2. इन २० निर्धनतम देशों में से ६ ही उच्च शिक्षा के लिए अंग्रेजी का उपयोग करते है (१२ अन्य देश, दूसरी विदेशी भाषाओँ, जैसे स्पेनिश, पुर्तगाली का उपयोग करते हैं) जबकि सबसे अमीर २० देशों में मात्र ४ ऐसे हैं से
  3. इच्छाशक्ति – will power/will, संकल्प – pledge, यहूदी, अविष्कारों ५० वर्ष पूर्व पुनर्जीवित किए जाने से पहले, २००० वर्षोंसे यहूदी भाषा मृतप्राय थी .
  4. आवश्यकता
  5. Error in english ppt; should be ‘every child in his mother tongue’; भारतीय भाषाओँ में बाज़ार –consumer markets in indian languages- change needed in the original left hand side green box.
  6. The english presentation says nothing about Hindi translation, but the Hindi one speaks about sanskrit synonyms – typo/confusion?
  7. The english presentation says nothing about Hindi translation, but the Hindi one speaks about sanskrit synonyms – typo/confusion?